A 550-18 Vaiśākhaśuklākṣayatṛtīyaśrāddhanirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 550/18
Title: Vaiśākhaśuklākṣayatṛtīyaśrāddhanirṇaya
Dimensions: 25.5 x 11.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/112
Remarks:
Reel No. A 550-18 Inventory No. 84402
Title Vaiśākhaśuklākṣayatṛtīyaśrāddhanirṇaya
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25. 5 x.11.3 cm
Folios 5
Lines per Folio 7
Foliation figures in the lower right-hand margin under the word śrīrāmaḥ on the verso
Place of Deposit NAK
Accession No. 2/112
Manuscript Features
Excerpts
Beginning
svasti śrīgaṇeśāya namaḥ ||
atha vaiśāṣaśuklatṛtīyā akṣayatṛtīyā ||
yathemām upakramyoktaṃ bhaviṣyottare ||
asyāṃ tithau kṣayam upaiti hutaṃ na dattaṃ
tenākṣayeti kathitā munibhis tṛtīyā ||
uddiśya yat surapitṝn kriyate manuṣyais
ta(d vā)kṣayaṃ bhavati bhārata sarvam eveti ||
iyaṃ pūrvāṇavyāpinī grāhyā || dinadvaye tatsatve parā || (fol .1v1–4)
End
yad uktaṃ kāṭhakagṛhye ||
ārabdhaṃ malamāsāt prāk kāmyaṃ karma samāpitaṃ ||
āgate malamāse tu tatsamāptir na saṃśaya iti ||
mādhavādīnām apīdam eva saṃmataṃ || etena kāṭhakagṛhyavacasā malamāsa eva vaiśākhasnānādisamāpanam iti hemādrimadanādinibaṃdhoktiś ciṃtyā || (fol .5v1–4)
Colophon
iti śrāddhanirṇayaḥ ||
atha ca vaiśākhasya malamāsatve kāmyakarmādiniṣedham(!) uktam(!)|| (fol 5v4–5)
Microfilm Details
Reel No. A 550/18
Date of Filming 23-03-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 11-01-2010
Bibliography