A 550-18 Vaiśākhaśuklākṣayatṛtīyaśrāddhanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 550/18
Title: Vaiśākhaśuklākṣayatṛtīyaśrāddhanirṇaya
Dimensions: 25.5 x 11.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/112
Remarks:


Reel No. A 550-18 Inventory No. 84402

Title Vaiśākhaśuklākṣayatṛtīyaśrāddhanirṇaya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25. 5 x.11.3 cm

Folios 5

Lines per Folio 7

Foliation figures in the lower right-hand margin under the word śrīrāmaḥ on the verso

Place of Deposit NAK

Accession No. 2/112

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||

atha vaiśāṣaśuklatṛtīyā akṣayatṛtīyā ||

yathemām upakramyoktaṃ bhaviṣyottare ||

asyāṃ tithau kṣayam upaiti hutaṃ na dattaṃ

tenākṣayeti kathitā munibhis tṛtīyā ||

uddiśya yat surapitṝn kriyate manuṣyais

ta(d vā)kṣayaṃ bhavati bhārata sarvam eveti ||

iyaṃ pūrvāṇavyāpinī grāhyā || dinadvaye tatsatve parā || (fol .1v1–4)

End

yad uktaṃ kāṭhakagṛhye ||

ārabdhaṃ malamāsāt prāk kāmyaṃ karma samāpitaṃ ||

āgate malamāse tu tatsamāptir na saṃśaya iti ||

mādhavādīnām apīdam eva saṃmataṃ || etena kāṭhakagṛhyavacasā malamāsa eva vaiśākhasnānādisamāpanam iti hemādrimadanādinibaṃdhoktiś ciṃtyā || (fol .5v1–4)

Colophon

iti śrāddhanirṇayaḥ ||

atha ca vaiśākhasya malamāsatve kāmyakarmādiniṣedham(!) uktam(!)|| (fol 5v4–5)

Microfilm Details

Reel No. A 550/18

Date of Filming 23-03-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 11-01-2010

Bibliography